A 147-4 Kulālikāmnāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 147/4
Title: Kulālikāmnāya
Dimensions: 32 x 13.5 cm x 136 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4954
Remarks:


Reel No. A 147-4 Inventory No. 36457

Title Kulālikāmnāya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing charecters

Size 32.0 x 13.5 cm

Folios 136

Lines per Folio 9

Foliation figures in the lower right-hand margin on the verso under the word śrīḥ

Place of Deposit NAK

Accession No. 5/4954

Manuscript Features

It seems a restored version may taken from palm-leaf and in the text letters are scaped.

Excerpts

Beginning

oṃ namaḥ śivāya || ||

saṃvarttā maṇḍalānte kramapadanihitānandaśaktiḥ subhīmā

sṛktauṣmānyac catuṣkaṃ akulakulagatam pañcaka(2)ñ cānya ṣaṭkaṃ ||

catvāraḥ pañcakonyaḥ punar api caturas tattvato maṇḍaledaṃ

saṃsṛṣṭaṃ yena tasmai nama⟪tha⟫[[ta]] guruvaraṃ bhairavaṃ śrīkujeśaṃ || || (fol. 1v1–2)

End

kṛṣṇacchāgo mahānetrī palalaṃ meṣātmakaṃ smṛtaṃ ||

somayajñavidhānañ ca (7) iti pūjāḥ prakīrtitāḥ ||

siddhadravyaṃ samākhyātaṃ prasaṅgād yāgināṅkule (!) ||

nānena rahitā siddhir bhukti(8)muktiphalapradāḥ ||

nirācārapadaṃ hyetat tenedaṃ paramaṃ smṛtam ||

rahasyam etat kathitaṃ bhuktimuktipra(9)dāyakam ||

aparīkṣa na dātavyaṃ yāvannādesita śisuḥ ||

surāptad (!) gopanīyañ ca ityājñā pārameśvarī || (fol. 135v6–9)

Colophon

|| iti śrīkulālikāmnāye śrīkubjikāmate samastajñānabodhacaryānirddeśo nāma pañcaviṃśati(2)tamaḥ paṭalaḥ || || || || || || || || || || || || || || (fol. 136r1–2)

Microfilm Details

Reel No. A 147/4

Date of Filming 07-10-1971

Exposures 145

Used Copy Kathmandu

Type of Film positive handwriting is changed from fol. 85b

Remarks two exposures of fols.6v–7r, 70v–71r, 81v–82r, 116v–117r, three exposures of fols.37v–38r,

Catalogued by MS

Date 01-02-2007

Bibliography